A 1215-29(2) Yantrasaṃskāra

Manuscript culture infobox

Filmed in: A 1215/29
Title: Yantrasaṃskāra
Dimensions: 22.2 x 8.6 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/8069
Remarks:

Reel No. A 1215-29

Inventory No. 106921

Title Yantrasaṃskāra(vidhi)

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.2 x 8.6 cm

Binding Hole(s) none

Folios 1

Lines per Folio 10

Foliation figure in the lower right-hand margin under rāmaḥ

Scribe Dhīrarāma

Place of Deposit NAK

Accession No. 5/8069

Manuscript Features

Excerpts

Beginning

(1)śrīgaṇeśāya namaḥ ||

atha yaṃtrapratiṣṭ[h]ā ||

kṛtanityakriyaḥ svastivācanapūrvakaṃ saṃkalpaṃ kuryāt, adyeha, amukagotra, a, śarmā(2)haṃ, a, devatāpūjanārthaṃ yaṃtrasaṃskāraṃ kariṣye, iti saṃkalpa, tataḥ paṃcagavyam ānīya haum iti maṃtreṇāṣṭottaraśatam abhimaṃtrya, praṇavena tatra yaṃtraṃ kṣipet, tataḥ paṃcagavyena snāpayet, tataḥ śītala, caṃdanagaṃdhakastūrīkuṃkumaiḥ snāpayitvā, paṃcāmṛtaim(!) ānīya hauṃ (3)iti maṃtreṇa pūrvavac chodhayitvā, (fol. 1.1–4)

End

iti prāṇāṃ pratiṣṭ[h]āpya tatra prakṛtadevatām āvāhya ṣoḍaśopacārai[ḥ] paṃ(9)copacārair vā pūjayet, tato ṣṭottaraśatavāraṃ homaṃ kṛtvā paṭṭasūtrādikaṃ kṛtvā aṣṭottarasahasra[ṃ] japtvā, śaktaś ced bali[ṃ] dadyāt, .. .. (bhā)hutipātaṃ dadyā[t](10) homāśaktau dviguṇo japaḥ kāryaḥ tato dakṣiṇā[ṃ] dadyāt, (fol. 1.8–10)

Colophon

iti yaṃtrasaṃskāraḥ samāptam ||
śubhm li(kh)ivataṃ(!) dhīrarāmeṇa, kālyai namaḥ (fol. 1.10)

Microfilm Details

Reel No. A 1215/29

Date of Filming 17-04-1987

Exposures 4

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 10-09-2013