A 1215-29(2) Yantrasaṃskāra
Manuscript culture infobox
Filmed in: A 1215/29
Title: Yantrasaṃskāra
Dimensions: 22.2 x 8.6 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/8069
Remarks:
Reel No. A 1215-29
Inventory No. 106921
Title Yantrasaṃskāra(vidhi)
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.2 x 8.6 cm
Binding Hole(s) none
Folios 1
Lines per Folio 10
Foliation figure in the lower right-hand margin under rāmaḥ
Scribe Dhīrarāma
Place of Deposit NAK
Accession No. 5/8069
Manuscript Features
Excerpts
Beginning
(1)śrīgaṇeśāya namaḥ ||
atha yaṃtrapratiṣṭ[h]ā ||
kṛtanityakriyaḥ svastivācanapūrvakaṃ saṃkalpaṃ kuryāt, adyeha, amukagotra, a, śarmā(2)haṃ, a, devatāpūjanārthaṃ yaṃtrasaṃskāraṃ kariṣye, iti saṃkalpa, tataḥ paṃcagavyam ānīya haum iti maṃtreṇāṣṭottaraśatam abhimaṃtrya, praṇavena tatra yaṃtraṃ kṣipet, tataḥ paṃcagavyena snāpayet, tataḥ śītala, caṃdanagaṃdhakastūrīkuṃkumaiḥ snāpayitvā, paṃcāmṛtaim(!) ānīya hauṃ (3)iti maṃtreṇa pūrvavac chodhayitvā, (fol. 1.1–4)
End
iti prāṇāṃ pratiṣṭ[h]āpya tatra prakṛtadevatām āvāhya ṣoḍaśopacārai[ḥ] paṃ(9)copacārair vā pūjayet, tato ṣṭottaraśatavāraṃ homaṃ kṛtvā paṭṭasūtrādikaṃ kṛtvā aṣṭottarasahasra[ṃ] japtvā, śaktaś ced bali[ṃ] dadyāt, .. .. (bhā)hutipātaṃ dadyā[t](10) homāśaktau dviguṇo japaḥ kāryaḥ tato dakṣiṇā[ṃ] dadyāt, (fol. 1.8–10)
Colophon
iti yaṃtrasaṃskāraḥ samāptam ||
śubhm li(kh)ivataṃ(!) dhīrarāmeṇa, kālyai namaḥ (fol. 1.10)
Microfilm Details
Reel No. A 1215/29
Date of Filming 17-04-1987
Exposures 4
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by MD
Date 10-09-2013